Gita in 5 Minutes by T. Balakrishna Bhat - HTML preview

PLEASE NOTE: This is an HTML preview only and some elements such as links or page numbers may be incorrect.
Download the book in PDF, ePub, Kindle for a complete version.

GĪTĀ SAKŚHIPTA SAGRAHA

(Selections from the Gītā)

 

OM

Arjuna uvāca |

na ca śaknomy avasthātu bhramatīva ca me mana |

nimittāni ca paśyāmi viparītāni keśava ||1-30 ||

_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _

śrībhagavān uvāca |

klaibya mā sma gama pārtha naitat tvayy upapadyate |

kudra hdayadaurbalya tyaktvottiṣṭha paratapa ||2-3||

tad viddhi praipātena paripraśnena sevayā |

upadekyanti te āna āninas tattvadarśina ||4-34||

śraddhāvānllabhate āna tatpara sayatendriya |

āna labdhvā parā śāntim acireādhigacchati ||4-39||

uddhared ātmanātmāna nātmānam avasādayet |

ātmaiva hy ātmano bandhur ātmaiva ripur ātmana||6-5||

 _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _

na tv evāha jātu nāsa na tva neme janādhipā |

na caiva na bhaviyāma sarve vayam ata param ||2-12||

avināśi tu tad viddhi yena sarvam ida tatam |

vināśam avyayasyāsya na kaś cit kartum arhati ||2-17||

mamaivāśo jīvaloke jīvabhūta sanātana |

manaḥṣaṣṭānīndriyāi praktisthāni karati ||15-7||

 _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _

na karttva na karmāi lokasya sjati prabhu |

na karmaphalasayoga svabhāvas tu pravartate ||5-14||

nādatte kasya cit pāpa na caiva sukta vibhu |

ajñānenāvta āna tena muhyanti jantava ||5-15||

gatir bhartā prabhu sākī nivāsa śaraa suht |

prabhava pralaya sthāna nidhāna bījam avyayam ||9-18||

yadā yadā hi dharmasya glānir bhavati bhārata |

abhyutthānam adharmasya tadātmāna sjāmy aham ||4-7||

mayā tatam ida sarva jagad avyaktamūrtinā |

matsthāni sarvabhūtāni na cāha tev avasthita ||9-4||

na ca matsthāni bhūtāni paśya me yogam aiśvaram |

bhūtabhn na ca bhūtastho mamātmā bhūtabhāvana ||9-5||

aha sarvasya prabhavo matta sarva pravartaté |

iti matvā bhajante mā budhā bhāvasamanvitā ||10-8||

aham ātmā guākeśa sarvabhūtāśayasthita |

aham ādiś ca madhya ca bhūtānām anta eva ca ||10-20||

ihaikastha jagat ktsna paśyādya sacarācaram |

mama dehe guākeśa yac cānyad draṣṭum icchasi ||11-7||

sarvayoniu kaunteya mūrtaya sabhavanti yā |

tāsā brahma mahad yonir aha bījaprada pitā ||14-4||

bhaktyā mām abhijānāti yāvān yaś cāsmi tattvata |

tato mā tattvato ātvā viśate tadanantaram ||18-55||

 _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _

avyaktād vyaktaya sarvā